________________
ऽध्यायः] समुद्रसंयानादिपतनीयकर्मणां निरूपणम्। १८०३
कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा ॥४० कामाभिद्रुग्धोऽस्म्यभिदुग्धोऽस्मि कामकामाय स्वाहेति ॥४१ हुत्वा प्रयताञ्जलिः कवातियङनिमभिमन्त्रयेत ॥४२
सं मा सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं माऽयममिः सिञ्चत्वायुषा च बलेन चाऽऽयुष्मन्तं करोतु मेति ॥
अथास्य ज्ञातयः परिषद्युदपात्रं निनयेयुरसावहमित्यंभूत इति । चरित्वाऽपः पयो घृत मधु लवणमित्यारब्धवन्तं ब्राह्मणा ब्रू युश्चरितं त्वयेत्योमितीतरः पत्याह चरितनिवेशं सवनीयं कुर्यः ।।४५ सगोत्रां चेदमत्योपयच्छेद्भर्तृवदेनां विभृयात् ॥४६ पूजाता चेत्कृच्छ्राब्दपादं चरित्वा यन्म आत्मनोनिन्दा-. ऽभूत्युनरग्निश्चक्षुरदादिति एताभ्यां जुहुयात् ॥४७ परिवित्त: परिवेत्ता या चैनं परिविन्दति । सर्वे ते नरकं यान्ति दात्याजकपमाः ॥४८ परिवित्तः परिवेत्ता दाता यश्चापि-याजकः। कृच्छ्रद्वादशरात्रेण स्त्री त्रिरात्रेणं शुध्यति, इति ॥४६ अथ पतनीयानि-॥५० समुद्रसंयानम् ॥५१ ब्रह्मस्वन्यासापहरणम् ॥५२ भूम्यनृतम् ॥५३ सर्वपण्यैर्व्यवहरणम् ॥ शूद्रसेवनम् ।।५४ शूद्राभिजननम् ॥५५ तदपत्यत्वं च ।।५६ एषामन्यतमत्कृ(मं कृत्वा ॥५७ चतुर्थकालामितभोजिनः स्युरपोऽभ्युपेयुः सवनानुकल्पम् । स्थानासनाभ्यां विहरन्त एते त्रिभिर्वषस्तदपघ्नन्ति पापमिति॥