________________
१८०२ बौधायनस्मृतिः।
[प्रथमोसुरां पीत्वोष्णया कायं दहेत् ॥२१ अमत्या पाने कृच्छ्राब्दपादं चरेत्पुनरुपनयनं च ॥२२ वपनत्रतनियमलोपश्च पूर्वानुष्ठितत्वात् ॥२३ अथाप्युदाहरन्ति ॥२४
अमत्या वारुणी पीत्वा प्राश्य मूत्रपुरीषयोः । ब्राह्मणः क्षत्रियो वैश्यः पुनः संस्कारमर्हति ॥२५ सुराधाने तु यो भाण्डे अपः पर्युषिताः पिबेत् । शपुष्पीविपक्वेन षडहं क्षीरेण वर्तयेत् ॥२६ गुरुपयुक्तश्चेनिनयेत् गुरुखीन्कृच्छ्रांश्चरेत् ॥२७ एतदेवासंस्कृते ॥२८ ब्रह्मचारिणः शवकर्मणा व्रतावृत्तिरन्यत्र मातापित्रोराचार्याच॥ सचव्याधीयीत कामं गुरोरुच्छिष्टं भैषज्यार्थे सर्व प्राश्नीयात् ॥ येनेच्छेत्तेन चिकित्सेत् ॥३१ स यदाऽगतिः स्याचदुत्थायाऽऽदित्यमुपतिष्ठेत ॥३२ हंसः शुचिषदिति ॥३३. एतया दिया रेतः सिच्चा त्रिरपो हृदयंगमाः पिबेद्रेतस्याभिः॥ यो ब्रह्मचारी नियमुपेयात्सोऽवकीर्णी ॥३५ स गर्दमं पशुमालभेत ॥३६ नैऋतः पशुपुरोडाशश्च रक्षोदेवतो यमदेवतो वा ॥३७ शिश्नालाशिनमप्ववदानश्चरन्तीति विज्ञायते ॥३८ अपि वाऽमावास्यायां निश्यमिमुपसमाधाय दविहोमिकी परिचष्टां कृत्वा द्वे आज्याहुती जुहोति-॥३६