SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ १७६४ बौधायनस्मृतिः । अथ प्रथमप्रश्ने दशोऽध्यायः । अथ राजधर्मवर्णनम् । षड्भागभृतो राजा रक्षेत्प्रजाम् ॥१ ब्रह्म वै स्वं महिमानं ब्राह्मणेष्वदधादध्ययनाध्यापनयजनयाजनदानप्रतिग्रहसंयुक्तं वेदानां गुप्त्यै ॥२ क्षत्त्रे बलमध्ययनयजनदानशस्त्रकोशभूतरक्षणसंयुक्तं क्षत्त्रस्य वृद्धय || ३ दशमो विट्स्वध्ययनयजनदानकृषिवाणिज्यपशुपालनसंयुक्तं कर्मणां वृद्ध ॥४ शूद्रेषु पूर्वेषां परिचर्या ॥५ पत्तो ह्यसृज्यन्तेति ॥ ६ सर्वतोधुरं पुरोहितं वृणुयात् ॥७ तस्य शासने वर्तेत ||८ संग्रामे न निवर्तेत || कर्णिभिर्न दग्धैः प्रहरेत् ॥ १० भीतमन्तोन्मत्तप्रमत्तविसंनाहस्त्रीबालवृद्ध ब्राह्मणैर्न युध्येत ॥ ११ अन्यत्राऽऽततायिनः ॥१२ अथाप्युदाहरन्ति ||१३ अध्यापकं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा भवति मन्युस्तं मन्युमृच्छति, इति ॥१४ सामुद्रशुल्को वरं रूपमुद्धृत्य दशपणं शतम् ॥१५ अन्येषामपि सारानुरूप्येणानुपहत्य धम्यं प्रकल्पयेत् ॥१६ अब्राह्मणस्य प्रनष्टस्वामिकं रिक्थं संवत्सरं परिपाल्य राजा हरेत् ॥ १७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy