________________
१७६४
बौधायनस्मृतिः ।
अथ प्रथमप्रश्ने दशोऽध्यायः ।
अथ राजधर्मवर्णनम् ।
षड्भागभृतो राजा रक्षेत्प्रजाम् ॥१
ब्रह्म वै स्वं महिमानं ब्राह्मणेष्वदधादध्ययनाध्यापनयजनयाजनदानप्रतिग्रहसंयुक्तं वेदानां गुप्त्यै ॥२
क्षत्त्रे बलमध्ययनयजनदानशस्त्रकोशभूतरक्षणसंयुक्तं क्षत्त्रस्य वृद्धय || ३
दशमो
विट्स्वध्ययनयजनदानकृषिवाणिज्यपशुपालनसंयुक्तं कर्मणां वृद्ध ॥४ शूद्रेषु पूर्वेषां परिचर्या ॥५ पत्तो ह्यसृज्यन्तेति ॥ ६ सर्वतोधुरं पुरोहितं वृणुयात् ॥७
तस्य शासने वर्तेत ||८ संग्रामे न निवर्तेत ||
कर्णिभिर्न दग्धैः प्रहरेत् ॥ १०
भीतमन्तोन्मत्तप्रमत्तविसंनाहस्त्रीबालवृद्ध ब्राह्मणैर्न युध्येत ॥ ११
अन्यत्राऽऽततायिनः ॥१२
अथाप्युदाहरन्ति ||१३
अध्यापकं कुले जातं यो हन्यादाततायिनम् ।
न तेन भ्रूणहा भवति मन्युस्तं मन्युमृच्छति, इति ॥१४ सामुद्रशुल्को वरं रूपमुद्धृत्य दशपणं शतम् ॥१५ अन्येषामपि सारानुरूप्येणानुपहत्य धम्यं प्रकल्पयेत् ॥१६ अब्राह्मणस्य प्रनष्टस्वामिकं रिक्थं संवत्सरं परिपाल्य राजा हरेत् ॥ १७