________________
ऽध्यायः] संकरजातिनिरूपणम् ।
१७६३ अथ प्रथमप्रश्ने नवमोऽध्यायः।
अथ संकरजातिनिरूपणम्। रथकाराम्बष्ठसूतोप्रमागधायोगववणक्षत्तुपुल्कसकुक्कुटवैदेहकचण्डालश्वपाकप्रभृतयः॥१ तत्र सवर्णासु सवर्णाः ॥२ ब्राह्मणाक्षस्त्रियायां ब्राह्मणो वैश्यायामम्बष्ठः शूद्रायां निषादः ॥३ पारशव इत्येके ॥४ क्षत्रियाद्वैश्यायां क्षत्रियः शूद्रायामुग्रः॥५ वैश्याच्छूद्रायां रथकारः १६ ... शूद्राद्वश्यायां मागधः क्षत्रियायां क्षत्ता ब्राह्मण्यो चण्डालः ॥७ वैश्यात्क्षत्रियायामायोगवो ब्राह्मण्यां वैदेहकः ।।८ क्षत्रियाद्ब्राह्मण्यां सूतः ॥६ तत्राम्बष्ठोग्रसंयोगे भवत्यनुलोमः ॥१० क्षत्तृवैदेहकयोः प्रतिलोमः ॥११ उग्राज्जातः क्षल्यां श्वपाकः॥१२ वैदेहकादम्बष्ठायां वैणः ॥१३ निषादाच्छूद्रायां पुल्कसः॥१४ शूद्रान्निषाद्यां कुक्कुटः ॥१५ वर्णसंकरादुत्पन्नान्त्रात्यानाहुर्मनीषिणो ब्रात्यानाहुर्मनीषिण इति ॥१६
इति प्रथमप्रश्ने नवमोऽध्यायः ।