SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ १७६२ बौधायनस्मृतिः। [अष्टमोअथ पृथमपूश्नेऽष्टमोऽध्यायः। अथ ब्राह्मणादिवर्णनिरूपणम्। चत्वारो वर्णा ब्राह्मणक्षत्रियविट्शूद्राः ॥१ तेषां वर्णानुपूर्येण चतस्रो भार्या ब्राह्मणस्य । तिस्रो राजन्यस्य ॥३ द्वे वैश्यस्य ॥४ एका शूद्रस्य ॥५ तासु पुत्राः सवर्णानन्तरासु सवर्णाः ॥६ एकान्तरद्वचन्तरास्वम्बष्ठोपनिषादाः ॥७ प्रतिलोमात्वायोगवमागवणक्षत्रपुल्कसकुक्कुटवैदेहकचाण्डालाः ।।८ अम्बष्ठात्प्रथमायां श्वपाकः ॥६ उपाद् द्वितीयायां वैणः ॥१०। निषादात्तृतीयायां पुल्कसः ॥११ विपर्यये कुक्कुटः॥१२ निषादेन निषाद्यामा पञ्चमाजातोऽपहन्ति शूद्रताम् ॥१३ तमुपनयेषष्ठं याजयेत् ।।१४ सप्तमो विकृतबीजः समबीजः सम इत्येषां संज्ञाः कमेण निपतन्ति ॥१५ त्रिषु वर्णेषु सादृश्यादबतो जनयेत्तु यान् । तान्सावित्रीपरिभ्रष्टान्त्रात्यानाहुमनीषिण नात्यानाहुमनीषिण इति ।।१६ इति प्रथमप्रश्नेऽष्टमोऽध्यायः ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy