________________
जननमृताशौचवर्णनम् ।
अथ यदि दशरात्रात्संनिपतेयुराद्यं दशरात्रमाशौचमा
नवमाद्दिवसात् ॥ १२४
जनने तावन्मातापित्रोदशाहमाशौचम् ॥१२५ मातुरित्येके तत्परिहरणात् ॥ १२६
पितुरित्यपरे शुकप्राधान्यात् ॥ १२७ अयोनिजा ह्यपि पुत्राः श्रूयन्ते मातापित्रोरेव तुसंसर्गसामान्यात् ॥१२८
मरणे तु यथा बालं पुरस्कृत्य यज्ञोपवीतान्यपसव्यानि - कृत्वा तीर्थमवतीर्य सकृत्सकृत्त्रिनिमज्ज्योन्मज्ज्योत्तीर्याssचम्य तत्प्रत्ययमुदकमासिध्यात एवोत्तीर्यऽऽचम्य गृहद्वार्यङ्गारमुदकमिति संस्पृश्याक्षारलवणाशिनो दशाहंकटमासीरन् ॥ १२६
एकादश्यां द्वादश्यां वा श्राद्धकर्म ॥१३०
ऽध्यायः ]
१७८५
शेषक्रियायां लोकोऽनुरोद्धव्यः ॥१३१
अत्राप्यसपिण्डेषु यथासन्नं त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत ॥ ३३ आचार्योपाध्यायतत्पुत्रेषु त्रिरात्रम् ॥१३३
ऋत्विजां च ॥ १३४
शिष्य सतीर्थ्य सब्रह्मचारिषु त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत ॥ गर्भस्रावे गर्भमाससंमिता रात्रयः स्त्रीणाम् ॥१३६ परशवोपस्पर्शनेऽनभिसंधिपूर्वं सचेलोऽपः स्पृष्ट्रा सथः शुद्धोभवति ॥ १३७ अभिसंधिपूर्वं त्रिरात्रम् ॥१३८ ऋतुमत्यां च यस्ततो जायते सोऽभिशस्त इति व्याख्या