SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ १७८६ बौधायनस्मृतिः। पञ्चमोतान्यस्यै व्रतानि ॥१३६ वेदविक्रयिणं यूपं पतितं चितिमेव च । स्पृष्टा समाचरेत्स्नानं श्वानं चाण्डालमेव च ॥१४० ब्राह्मणस्य जगद्वारे पूयशोणितसंभवे । कृमिरुत्पद्यते तत्र प्रायश्चित्तं कथं भवेत् ।।१४१ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । त्र्यहं स्नात्वा च पीत्वा च कृमिदष्टः शुचिर्भवेत् ॥१४२ शुनोपहतः सचेलोऽवगाहेत ।।१४३ प्रक्षाल्य वा तं देशमनिना संस्पृश्य पुनः प्रक्षाल्य पादौचाऽऽचम्य प्रयतो भवति ॥१४४ अथाप्युदाहरन्ति ॥१४५ शुना दष्टस्तु यो विप्रो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ।।१४६ सुवर्णरजताभ्यां वा गवां शृङ्गोदकेन वा । नवैश्च कलशैः स्नात्वा सद्य एव शुचिर्भवेत् , इति ॥१४७ अभक्ष्याः पशवो ग्राभ्याः॥१४८ क्रव्यादाः शकुनयश्च ।।१४६ तथा कुक्षुटसूकरम् ॥१५० अन्यत्राजाविभ्यः॥१५१ भक्ष्याः श्वाविड्गोधाशशशल्यकक.च्छपखड्गाः खड्गवर्जाः पश्च पश्चनखाः ॥१५२ तथय॑हरिणपृषतमहिषवराहकुलङ्गाः कुलवङ्गवर्जाः पञ्चद्विखुरिणः ॥१५३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy