________________
शौचविधिनिरूपणम् ।
अयज्ञेनाविवाहेन वेदस्योत्सादनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥६७ ब्राह्मणातिक्रमो नास्ति मूर्खे मन्त्रविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ६८ गोभिरश्वैश्व यानैश्व कृष्या राजोपसेवया ।
कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ॥६६ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । कुलसंख्यां च गच्छन्ति कर्षन्ति च महाद्यशः ॥ १०० वेदः कृषिविनाशाय कृषिर्वेदविनाशिनी । शक्तिमानुभयं कुर्यादशक्तस्तु कृषिं त्यजेत् ॥ १०१ न वै देवान्पीवरोऽसंयतात्मा रोरूयमाणः ककुदी समश्नुते । चलत्तुन्दी रसभः कामवादी कृशास इत्यणवस्तत्र यान्ति ॥ १०२ यौवने चरति विभ्रमेण सद्वाऽसद्वा यादृशं वा यदा वा । उत्तरे चेद्वयसि साधुवृत्तस्तदेवास्य भवति नेतराणि ॥ १०३ सोचेत मनसा नित्यं दुष्कृतान्यनुचिन्तयन् । तपस्वी चाप्रमादी च ततः पापात्प्रमुच्यते ॥ १०४ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । न तैरुच्छिष्टभावः स्यात्तुल्यास्ते भूमिगैः सहेति ॥ १०५ सपिण्डेष्वादशाहम् ॥१०६ सपिण्डेष्वादशाहमाशौचमिति जननमरणयोरधिकृत्य - वदत्यृत्विग्दीक्षितब्रह्मचारिवर्जम् ॥१०७ सपिण्डता त्वा सप्तमात्सपिण्डेषु ॥ १०८
ऽध्यायः ]
१७८३