________________
१७८२
बौधायनस्मृतिः। पञ्चमोशुष्कं तृणमयाज्ञिकं काष्ठं लोष्टं वा तिरस्कृत्याहोरात्रयोरुदग्दक्षिणामुखः प्रावृत्य शिर उच्चरेदवमेहेद्वा ॥७६ मूत्रे मृदाऽद्भिः प्रक्षालनम् ।।८० त्रिः पाणः ॥८१ तद्वत्पुरीषे ॥८२ पर्यायात्रित्रिः पायोः पाणेश्च ॥८३ मूत्रवद्रेतसःउत्सर्गे।।८५ नीवीं विस्रस्य परिधायाप उपस्पृशेत् ॥८५ आर्द्रतृणं गोमयं भूमि वा समुपस्पृशेत् ॥८६ नाभेरधःस्पर्शनं कर्मयुक्तो वर्जयेत् ॥८७ ऊवं वै पुरुषस्य नाभ्यमेध्यमवाचीनममेध्यमिति श्रुतिः ॥८८ शूद्राणामार्याधिष्ठितानामर्धमासि मासि वावपनमार्यवदाचमनकल्पः ॥८६ वैश्यः कुसीदमुपजीवेत् ॥६० पञ्चविंशतिस्त्वेव पञ्चमाषकी स्यात् ।।११ अथाप्युदाहरन्ति ॥६२
यः समर्घमृणं गृह्य महाघ संप्रयोजयेत् । सवै वाधुषिको नाम सर्वधर्मेषु गर्हितः॥६३ वृद्धिं च भ्रूणहत्यां च तुलया समतोलयत् । अतिष्ठद् भ्रूणहा कोट्यां वाधुषिः समकम्पत, इति ।।६४ गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वाधुषिकांश्चैव विप्राञ्छूद्रवदाचरेत् ॥६५ कामं तु परिलुप्रकृत्याय कदर्याय नास्तिकाय पापीयसेपूर्वी दद्याताम् ॥६६