________________
१७७८ . .. बौधायनस्मृतिः। [पञ्चमो
ब्राह्मण तीर्थेनाऽऽचामेत् ॥ अङ्गुष्ठमूलं ब्राझं तीर्थम् ॥१५ अङ्गुष्टाग्रं पित्र्यम् ॥१६ अङ्गुल्यम देवम् ॥१७ अङ्गुलिमूलमार्षम् ॥१८ नाङ्गुलीभिर्न सबुबुदाभिर्न सफेनाभि!ष्णाभिर्न क्षारांभिर्न लवणाभिर्न कलुषाभिर्न विवर्णाभिर्न दुर्गन्धरसाभिन हसन्न जल्पन्न तिष्ठन विलोकयन्न प्रहो न प्रणतो म मुक्तशिखो न प्रावृतकण्ठो न वेष्टितशिरा न त्वरमाणो नायज्ञोपवीती न प्रसारितपादो न बद्धकक्ष्यो न बहिर्जानुः शब्दमकुर्वनिरपो हृदयंगमाः पिबेत् ॥१६ त्रिः परिमृजत् ॥२० द्विरित्येके ।।२१ सकदुभयं शूद्रस्य खियाश्च ॥२२ अथाप्युदाहरन्ति ॥२३ ,गताभिह दयं विप्रः कण्ठ्याभिः क्षत्रियः शुचिः। वैश्योरद्भिःप्राशिताभिः स्यात्नीशूद्रौ स्पृश्य चान्ततः, इति ।२४ दन्तवहन्तसक्तेषु दन्दवत्तेषु धारणा । सस्तेषु तेषु नाऽचामेत्तेषां संस्राववच्छुचिः, इति ॥२५ अथाप्युदाहरन्ति ॥२६ दन्तवहन्तलग्नेषु यच्चाप्यन्तर्मुखे भवेत् । आचान्तस्यावशिष्ठं स्यानिगिरनेव तच्छुचिः, इति ॥२७ खान्यद्भिः संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिमनन्तः।।२८ तैजसं चेदादायोच्छिष्टी स्यात्तदुदस्याऽचम्यादा