SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ १७७४ बौधायनस्मृतिः। [क्तीयोभैक्ष्य(क्ष)स्याचरणे दोषः पावकेस्यासमिन्धने। . . - सप्तरात्रमकृत्वैतदवकीणिवतं चरेत् ॥५४ तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशान्ति यथा ह वाअग्निः समिद्धो रोचत एवं ह वा एष मात्वा रोचते य एवंविद्वान्त्रमचयं चरतीति ब्राह्मणमिति ब्राह्मणम्(मिति) इति प्रथमप्रश्नै द्वितीयोऽध्यायः । अथ प्रथमप्रश्ने तृतीयोऽध्यायः। अथ बातकधर्मवर्णनम् । अथ स्नातकस्य ॥१ अन्तर्वास उत्तरीयम् ॥२ वैणवं दण्डं धारयेत् ॥३ सोदकं च कमण्डलुम् ॥४ द्वियज्ञोपवीती ॥५ उष्णीषमजिनमुत्तरीथमुपानही छत्रं चौपासनं दर्शपूर्णमासौ॥६ पर्वसु च केशश्मश्रुलोमनखवापनम् ॥७ तस्य वृत्तिः।।८ ब्राह्मणराजन्यवैश्यरथकारेष्वामं लिप्सेत ॥ भैक्षं वा ॥१० वाग्यतस्तिष्ठेत् ॥११ सर्वाणि चास्य देवपितृसंयुक्तानि पाकयज्ञसंस्थानिभूतिकर्माणि कुर्वीतेति.॥१२ एतेन विधिना प्रजापतेः परमेष्ठिनः परमर्षयः परमांकाष्ठां गच्छतीति हु स्माऽऽह बौधायनः ॥१३ इति प्रथमपूने तृतीयोऽध्यायः। -
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy