________________
१७७४
बौधायनस्मृतिः। [क्तीयोभैक्ष्य(क्ष)स्याचरणे दोषः पावकेस्यासमिन्धने। . . - सप्तरात्रमकृत्वैतदवकीणिवतं चरेत् ॥५४ तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशान्ति यथा ह वाअग्निः समिद्धो रोचत एवं ह वा एष मात्वा रोचते य एवंविद्वान्त्रमचयं चरतीति ब्राह्मणमिति ब्राह्मणम्(मिति)
इति प्रथमप्रश्नै द्वितीयोऽध्यायः ।
अथ प्रथमप्रश्ने तृतीयोऽध्यायः।
अथ बातकधर्मवर्णनम् । अथ स्नातकस्य ॥१ अन्तर्वास उत्तरीयम् ॥२ वैणवं दण्डं धारयेत् ॥३ सोदकं च कमण्डलुम् ॥४ द्वियज्ञोपवीती ॥५ उष्णीषमजिनमुत्तरीथमुपानही छत्रं चौपासनं दर्शपूर्णमासौ॥६ पर्वसु च केशश्मश्रुलोमनखवापनम् ॥७ तस्य वृत्तिः।।८ ब्राह्मणराजन्यवैश्यरथकारेष्वामं लिप्सेत ॥ भैक्षं वा ॥१० वाग्यतस्तिष्ठेत् ॥११ सर्वाणि चास्य देवपितृसंयुक्तानि पाकयज्ञसंस्थानिभूतिकर्माणि कुर्वीतेति.॥१२ एतेन विधिना प्रजापतेः परमेष्ठिनः परमर्षयः परमांकाष्ठां गच्छतीति हु स्माऽऽह बौधायनः ॥१३
इति प्रथमपूने तृतीयोऽध्यायः। -