SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्रह्मचारिधर्मवर्णनम् । इति यामेव रात्रि समिधं नाहराता इति ॥५० तस्माद् ब्रह्मचारी यां रात्रि समिधं नाऽऽहरत्यायुष एवतामवदाय वसति तस्माद्ब्रह्मचारी समिधमाहरेनदायुषोऽवदाय वसानीति ।।१।। दीर्घसत्रं ह वा एष उपैति यो ब्रह्मचर्यमुपैति सयामुपयन्समिधमादधाति सा प्रायणीयाऽथ यांनास्यन्सोदयनीयाऽथ या अन्तरेण सध्या एवास्य ताः ॥५२ ब्राह्मणो वै ब्रह्मचर्यमुपयंश्चतुर्धा भूतानि प्रविशत्यग्निपदा मृत्यु पदाचार्य पदाऽत्मन्येव चतुर्थः पादःपरिशिष्यते स यदन्नौ समिधमादधाति य एवास्याग्नौपादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते सएनमाविशत्यथ यदात्मानं दरिद्रीकृत्याहोर्भूत्वा भिक्षते ब्रह्मचयं चरति य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणातितं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यदाचार्यवचःकरोति य एवास्याऽऽचार्ये पादस्तमेव तेन परिक्रीणाति तंसंस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यत्स्वाध्यायमधीतेय एवास्याऽऽत्मनि पादस्तमेव तेन परिक्रीणाति तंसंस्कस्याऽऽत्मन्धत्ते स एनमाविशति न ह वै स्नात्वामिक्षेतापि ह वै स्नात्वा भिक्षा चरत्यपि हातीनामशनायापिपितृणामन्याभ्यः क्रियाभ्यः स यदन्यां भिक्षितव्यां नविन्देतापि वा स्वयमेवाऽऽचार्यजायां भिक्षेताथो स्वां मातरंनैनं सप्तम्यभिक्षिताऽतीयात् ॥५३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy