SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धोपयोगिप्रकरणवर्णनम् । . १७६५ अथ वाऽपि त्रयो वाऽपि एकः स्यापिरषु त्रिषु । द्वौ दैवे चैव तु स्यातां विप्रावेके वदन्ति हि ॥११ द्वितीयाऽऽवाहने षष्ठी संकल्पे चाऽऽसने क्षणे। चतुर्थ्याच्छादने चाग्ने शेषाः संबुद्धयः स्मृताः ॥१२ अन्नदाने विशेषः स्यात्संबुद्धिः प्रथमाऽथ वा । अन्ते(न्ये) चैव चतुर्थी तु वदन्त्येके महर्षयः॥१३ देवानामासनं दद्यादक्षिणे चाऽऽविकं कुशान् । कृत्वा द्विगुणभुग्नास्तान्पितॄणां वाम एव हि १४ विप्रानिमन्त्रयेच्छ्राद्ध वढचान्वेदपारगान्। ' तदभावे तु चैवान्यशाखिनो वाऽपि चैव हि ॥१५ मन्त्रैश्चैव स्वशाखोक्तैः कर्म कुर्याद्यथाविधि । अन्यथा कर्महानिः स्याद्वहचानामयं विधिः ॥१६ कर्मणां याजुषादीनां स्वस्वशाखा न विद्यते । ऋक्शाखाविहितं कर्म समानं सर्वशाखिनाम् ॥१७ बचानां तु यत्कर्म यदि स्यादन्यशाखया । पुनश्चैवापि तत्कर्म कुर्याद् बचशाखया ॥१८ हित्वा स्वस्य द्विजो वेदं यस्त्वधीते परस्य तु। .. शाखारण्डः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥१६ रोगादिरहितो विप्रो धर्मज्ञो वेदपारगः । भुञ्जीयम्दमलं श्राद्धे साग्निकः पुत्रवानपि ॥२० पितृमानेव भुञ्जीयाच्छाद्धमिन्दुक्षये द्विजः। तृप्ताः स्युः पितरस्तेन दाता स्वर्गमवाप्नुयात् ।।२१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy