SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ लम्बाश्वलायनस्मृतिः। चतुर्विशोंश्राद्धकर्ता न भुञ्जीयात्परश्राद्धे विधुक्षये । मुक्के चेपितरो यान्ति दाता भोक्ताऽप्यधोगतिम् ।।२२ दर्शष्टिष्टिं)का व्यतीपातो(ता) वैधृतिश्च महालयः । युगाश्च मनवः श्राद्धकालाः संक्रान्तयस्तथा ।।२३. गजच्छायोपरागश्च षष्ठी या कपिला तथा । ... . अर्धोदयादयश्चैव श्राद्धकालाः स्मृता बुधैः ।।२४ संभूते च नवे धान्ये श्रोत्रियो गृहमागते । ... आचार्याः केचिदिच्छन्ति श्राद्धं तीर्थं च सर्वदा ॥२५ श्राद्धकालेषु सर्वेषु कुर्याच्छाद्धं च शक्तितः। विशेषतो मृताहे तु पित्रोश्चैव विधीयते ॥२६ मोहान कुरुते श्राद्ध मातापित्रोम तेहऽनि । निराशाः पितरो यान्ति दुर्गतिं चापि वै सुतः ।।२७ . अज्ञानाद्वा प्रमादाद्वा यो मृताहमतिक्रमेत् । स याति नरकं घोरं यावदाभूतसंप्लवम् ।।२८ अतिक्रम(मो) मृताहस्य दोषः स्यात्सूतकं विना । न कुर्याच्छ्राद्धमाशीचे प्रवदन्ति महर्षयः॥२६ आचरेद्विधिवच्छ्राद्धं मातापित्रोमृतेऽहनि । पितरस्तेन तृप्यन्ति गच्छन्ति पदमुत्तमम् ॥३० सदाचारपरो विप्रः कृपालुः श्राद्धकृतथा । आत्मनिष्ठोऽर्थलोकेषु तारयेत्तरति स्वयम् ॥३१ इत्याश्वलायनधर्मशास्त्रे श्राद्धोपयोगिप्रकरणम् ।। समाप्तेयं लध्वाश्वलायमस्मृतिः ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy