________________
ऽण्यायः] 'श्राद्धप्रकरणवर्णनम् ।
१७६१ नमो व इति मन्त्रो वै मनश्चैव पठेदिति । मनोन्विति त्रिभिर्मन्छौः किंचित्पिण्डान्प्रवाहयेत् ॥८१ परेतनेति मन्त्रं वै जपेत्पिण्डान्तिके ततः।
औपासनान्तिके गत्वा जपेदग्नेतमित्युचम् ॥८२ पिण्डं तं प्राशयेत्पत्नी पुत्रार्थी मध्यमं हि चेत् । आधत्तेति च मन्त्रोण धत्ते गर्भ कुमारकम् ।।८३ नो चेदतिप्रणीतेऽग्नावप्सु वा तान्क्षिपेदथ । पिण्डप्राशनपक्षे तु विशेषः कथ्यतेऽधुना ॥८४ तावन्न प्राशयेत्पिण्डं न हि श्राद्धविसर्जनम् । पिण्डप्रक्षेपणं चानावप्सु चापि तथैव हि ॥८५ पिण्डदानं च वै श्राद्ध यत्र कुत्रापि वा भवेत् । गयायां च कृतं मत्वा ह्यात्मनेति निवेदयेत् ॥८६ प्रक्षालितकरान्विप्रानाचान्तानुपवेशयेत् । जलदर्भाक्षतान्दत्त्वा तथैव पैतृके तिलान् ।।८७ तत्पाणिष्वक्षतान्दत्त्वा ततो विप्राशिषो भवेत् । स्वस्तीत्युक्त्वा मया दत्तं श्राद्धमक्षय्यमस्त्विति ॥८८ दक्षिणां च ततो दद्याद्यथाविभवसारतः। दक्षिणारहितं यच्च तच्छ्राद्धं निष्फलं भवेत् ।।८६ चालयित्वा तु पात्राणि स्वस्तीत्युक्त्वाऽक्षतांस्तिलान् । तत्तत्स्थाने क्षिपेदेषु प्रकिरदन्नमप्यथ ।।१० असंस्कृतेति वै पित्र्ये दैवे चासोमपा इति । दक्षिणां च ततो दत्त्वा पितृसंतुष्टिहेतवे ॥६१