________________
१७६०
त्रिविंशो
लघ्वश्वलायनस्मृतिः ।
तान्पृच्छेदन्न[थ] संपन्नं शेषं किं क्रियतामिति । लब्ध्वा चैषामनुज्ञां च सहेष्टैर्भुज [य] तामिति ॥७० उच्छिष्टपुरतो भूमौ जलदर्भा स्तिलान्क्षिपेत् । ये अग्निदग्धामन्त्रेण सर्वान्नं किंचिदुत्क्षिपेत् ॥७१ उत्तराचमनात्पूर्वं पिण्डदानं विधीयते । ऊर्ध्वं वा केचिदिच्छन्ति तच्च संकल्पपूर्वकम् ॥७२ आग्नेयप्रवणे रेखा लिखेद पहता इति । तामभ्युक्ष्य जलेनाथ कुशानास्तीर्य तच तु ॥७३ अपस्तत्रापसव्येन शुन्धतामिति सेचयेत् । तत्र पिण्डत्रयं दद्याद्ये च त्वा पितृपूर्वकम् ॥७४ अत्रेति चानुमन्त्र्याथ यथोव [थावद्व]र्तयेदुदक् । आप्रदक्षिणमावर्त्य कुर्याद्वायुनिरोधनम् ॥७५ पुनश्चाऽऽवर्तयेत्तद्वदमी मदन्त चैव हि । भक्षयेच्च चरोः शेषमाघ्रायेदिति केचन ॥७६ उपवीती समाचम्य प्राचीनावीत्यतः परम् । पिण्डोपरि जलं सिञ्चेच्छुन्धन्तामिति पूर्ववत् ॥७७ अभ्यङ्क्ष्वेति च वै तैलं दद्यादङ्क्ष्वेति चाञ्जनम् । नामसंबन्धगोत्रादि समुच्चार्य यथाक्रमम् ॥७८ एतद्व इति मन्त्रेण प्रतिपिण्डं वरं शुभम् । सव्येन चार्चयेत्पिण्डान्गंधपुष्पाक्षतादिभिः ॥७६ धूपं दीपं च नैवेद्यं ताम्बूलं चैव दक्षिणाम् । दत्त्वा तिष्ठन्नुपस्तूयात्प्राचीनावीतिना ततः ॥८०