________________
ध्यायः] श्राद्धप्रकरणवर्णनम्।
१७५६ परिवेषे चाषेचन पर्यन्तं कारयित्वा यथाविधि । स्मृत्वा हरिहरौ चैव पितृणां मुक्तिहेतवे ॥ देवान्पितॄन्समुद्दिश्य क्रियमाणं हि कर्म यत् । पितृणां मुक्तये सर्व ब्रह्मणे विनिवेदयेत् ॥६० न्यूनं चैवातिरिक्तं च मन्त्रादीनां भवेद्यदि । तदोषपरिहारार्थ गायत्री समुदीरयेत् ॥६१ ततश्चैवापसव्येन मधु वाता जपेदथ । आपोशनार्थमुदकं पितृपूर्व निवेदयेत् ॥६२ ईशानादिपदं स्तुत्वा तिष्ठन्नुदङ्मुखश्च हि । देवे पित्र्ये समुच्चार्य तत्सञ्चामृतमस्त्विति ॥६३ निनयेत्सलिलं चैव द्विजानां पुरतो जलम् । प्रोयतामिति मन्त्रेण पितरूपी जनार्दनः ॥६४ अमृतोपस्तरणमसीत्युक्त्वा मन्त्रं पिबेजलम् । प्राणाहुतिं च गृह्णीयाक्रमान्मन्त्रैश्च पञ्चभिः ॥६५ नासदासीति सूक्तानि भुञ्जानाञ्छावयेद्विजान् । ऋणुष्वेत्यादिसूक्तानि रक्षोघ्नानि च पञ्च वै॥६६ अग्निमीलेऽनुवाकश्च पितृस्तुतिमुदीरताम् । पवित्राणि च सूक्तानि यावद्वाक्षणभोजनम् ।।६७ .. इच्छातृप्तेषु विप्रेषु गायत्री समुदीरयेत् । तृप्ताः स्थ इति तान्पृष्ट्वा ह्यपसव्येन पैतृके ॥६८ मध्वक्षद्वन्निति मन्त्रं वै मधुसंपन्नमित्यथ । पृथग्भुक्तवतो विप्रानन्नं पिण्डार्थमुद्धरेत् ।।६६