SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वर्णधर्मप्रकरणवर्णनम् । १७५१ ॥ द्वाविंशोऽध्यायः ।। अथ वर्णधर्मप्रकरणम् । सर्वेषां चैव वर्णानामुत्तमो ब्राह्मणो यतः। क्षेत्रस्य(क्षस्त्रतु) पालये द्विप्रं विप्राज्ञाप्रतिपालकः॥१ सेवां चैव तु विप्रस्य शूद्रः कुर्याद्यथोदितम् । सर्वेषां चापि वै मान्यो वेदविद् द्विज एव हि ॥२ यजनादोनि कर्माणि कुर्यादहरहर्द्विजः। धर्मोऽयं द्विजवर्यस्य परमानन्ददायकः ॥३ रणे धीरो भवेत्क्षत्री(त्रो)जयाद्राज्यं च वैरिणः । पालयेद् ब्राह्मणान्सम्यक्परं तेनैव जेष्यति ॥४ शूद्रः कुर्याद् द्विजस्यैव सेवामेव कृषि तथा । सुखं तेन लभेन्नूनं प्रवदन्ति महर्षयः॥५ ब्राह्मणः क्षत्रियो वाऽपि स्वधर्मेणानुवर्तयेत् । नाऽऽचरेत्परधर्म च धर्मनाशाय चाऽत्मनः ॥६ स्नानेन च बहिः शुद्धिरात्मज्ञानेन चान्तरा । सत्कर्मणा द्विजः शुद्धः सर्वकर्मसु चैव हि ॥७ स्वधर्मनियतो विप्रः कुरुते पातकं यदि । स्वधर्मेणैव शुद्धन(ध्येत) नान्यथा शुचितामियात् ॥८ न स्पृशन्तीह पापानि ब्राह्मणं वेदपारगम्। कदाचित्कुरुते मोहात्पद्मपत्रे यथा जलम् ॥
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy