SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ १७५२ लघ्वाश्वलायनस्मृतिः। द्वाविंशो. अशुचिं वै स्पृशेत्रातः कर्मकाले कचिद् द्विजः । प्रक्षालिताविराचम्य कर्म कर्तुमथार्हति ॥१० जृम्भकारविकारः स्यात्क्षुत्वाऽधोवातनिर्मितः । श्लेष्मोत्सारो भोत्कर्मकाले चाभ्यज्य शुध्यति (2) ॥११ न च तस्या(स्मा)दधो वायुः कर्मकाले द्विजस्य यत् । कृत्वा शौचं द्विराचम्य शिष्टं कम समापयेत् ॥१२ उदक्यां सूतिका चंव पतितं शवमन्त्यजम् । श्वकाकरासभान्स्पृष्टा सवासा जलमाविशेत् ॥१३ तत्स्सृष्टिनः स्पृशयस्तु स्नानं तस्य विधीयते । तवं तु समाचम्य व्यवहारे शुचिः स्मृतः ॥१४ उच्छिष्टस्पर्शनं चेत्स्यादश्नतो याजकस्य च । अन्नपात्रथमश्नीयानान्यं दद्यात्कथंचन ॥१५ कुरुते तभङ्ग यो द्विजश्चैव विशेषतः। स गच्छेन्नरकं चाऽऽशु प्रवदन्ति महर्षयः॥१६ वेदविद् द्विजहस्तेन सेवा(वा)संगृह(ह्य ते यदि । न तस्य वर्धते धर्मः श्रीरायुः क्षीयते ध्रुवम् ॥१७ यस्य कस्य नरो यस्तु व्रते निष्ठुरभाष गम् । द्विजस्येह विशेषं च स च गच्छेदधोगतिम् ।।१८ कुरुते योऽपमानं च ब्राह्मणस्य विशेषतः । तस्याऽऽयुः क्षीयते नूनमायुलक्ष्मीश्च संततिः॥१६ उचालयोपविष्टस्य मा(ष्टः स्यान्मान्यानां पुरतो यदि । गच्छेत्स विपदं नूनमिह चामुत्र चैव हि ॥२०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy