________________
ऽध्यायः ] प्रेतकर्मविधिवर्णनम् ।
१७४३ एकोद्दिष्टविधानेन कुर्याच्छ्राद्धानि षोडश। । ततोरुद्रगणाख्यानि वस्वाख्यानि तथैव च ॥२८ धर्माख्यं चैव षट्त्रिंशच्छ्राद्धान्येकादशेऽहनि । कुर्याद्विधिवदेतानि द्वादशाहे सपिण्डनम् ॥३६ . यावन्न क्रियते पित्रोहादि प्रेतकम च । संध्यामात्रं विना कर्म नान्यत्कुर्यात्कदाचन ॥३० उर्ध्वमेतदशाहाचेपितुः स्यादहनं यदि । दहनाहस्तदारभ्य पुत्राणां दशरात्रकम् ॥३१ विना पुत्रवतोऽन्येषामाशौचं त्रिदिनं भवेत् । प्राग्न्यादीनां तु नैव स्यात्कर्तुः स्याग्राहिणोऽपि च । पितृत्वं च प्रयातस्य श्रूयते मरणं पितुः ।। श्रवणादिदशाहं स्यादाशौचं मुनयो विदुः॥३३ सपिण्डीकरणं पित्रोद्भवेत्कालान्तरेऽपि चेत् । अतीतान्यपि वै कुर्यान्मासिकानि यथाविधि ॥३४ कालप्राप्तानि चान्यानि कुर्यात्प्रथमवत्सरे । न कुयाद्वत्सरादूवं प्रवदन्ति महर्षयः ॥३५ प्रपितामहपर्यन्तं प्रेतस्यैव सुतादयः । सपिण्डीकरणं कुर्युस्तदूर्ध्व न हि सर्वथा ॥३६ पितुः सपिण्डनं कुर्यात्रिभिः पितामहादिभिः । तदेव हि भवेच्छस्तं प्रवदन्ति मनीषिणः ॥३७ पिता विपद्यते चैव विद्यमाने पितामहे । तत्र देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः ॥३८