________________
१७४४
लघ्वाश्वलायनस्मृतिः। [विंशोपिण्डौ दत्त्वा तु द्वावेव पितुः पितामहस्य च । ततस्तु तपितुश्चैकं प्रतस्यैकं विधीयते ॥३६ त्रयाणामपि पिण्डानामेकेनापि सपिण्डने । पितृत्वमश्नुते प्रेत इति धर्मो व्यवस्थितः ॥४० पितामहस्तथा वाऽपि विद्यते प्रपितामहः । तृतीयस्यैव ते देयास्त्रयः पिण्डाः सपिण्डने ॥४१ प्रेतश्च पितरश्चैव विद्यन्तेऽपि त्रयो यदि। षोडशश्राद्धपर्यन्तं कुर्यात्सर्व यथाबिधि ॥४२ पितृणां मध्य एकश्चेन्नियते चेत्सपिण्डनम् [१] । सह कुर्यात्तदाऽनेन्ये)न नान्यथा मुनयो विदुः ॥४३ सपिण्डीकरणं न स्याधापन्नोपनयादिकम् । अब्दादूवं न दुष्यंत केचिदाहुतुत्रयात् ॥४४ निषेधो मुनिभिः प्रोक्तः सपिण्डानयनं च हि। चौलोपनयनादौ चेन्नाधिकारः सुतस्य च ॥४५ यथा पितुस्तथा मातुः सपिण्डोकरणे विधिः। स यथा स्यादपुत्रायाः पत्या सह सपिण्डने ॥४६ पुगेषु विद्यमानेषु दूरतः प्रेतसक्रियाम् । असपिण्डः सपिण्डो वा न कुर्याद्दहनं विना ॥४७ जीवत्स्वेव हि पुत्रेषु प्रेतश्राद्धानि यानि च । स्नेहेन वाऽर्थलाभेन कुरुतेऽन्यो वृथा भवेत्॥४८ येन केनापि पुत्रेण कृतं चेदौरस[सोन चेत् । सपिण्डीकरणे चैव शस्तं स्यान्मुनयो विदुः॥४६