________________
विशो
१७४० लध्वाश्वलायनस्मृतिः।
मातापित्रोम॒ताहे च गयाश्राद्ध महालये। . दद्यात्पिण्डान्कृतोद्वाहः श्राद्ध ध्वन्येषु वर्जयेत् ॥५ नान्दीश्राद्धे कृते विप्रस्तथाचैव तु पैतृके । प्रेतपिण्डे प्रदत्ते तु नैव कुर्यादुपोषणम् ॥६
इति विवाहहोमोपरिवयंप्रकरण]म् ।
॥ अथ विंशोऽध्यायः॥
अथ प्रेतकर्मविधिप्रकरणम् प्रेतकौरसः पुत्रः पित्रोः कुर्याद्यथाविधि । वदभावेऽधिकारी स्यात्सपिण्डोवाऽन्यगोत्रजः॥१ याम्ये चैव तु विप्रस्यः शिरः कृत्वा मृतस्य च । प्राच्या वाऽथ दहेदेष विधिः स्याद्ववचस्य तु ॥ दहनादि सपिण्डान्तं कुर्याज्येष्ठोऽनुजैः सह । ज्येष्ठश्चत्संनिधौ न स्यात्कुर्यात्तदनुजोऽपि वा ॥३ ईषद्वस्त्रावृतं प्रेतं शिखासूत्रसमन्वितम्। दहेन्मंत्रविधानेन नैव नग्नं कदाचन ॥४ प्रथमेऽहनि कर्ता स्याद्यो दद्यादनिमौरसः। सर्व कुर्यात्सपिण्डान्तं नान्योऽन्यं द(न्यह)हनं विना ॥५