SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ १७३६ ऽध्यायः] विवाहहोमोपरिवयंप्रकरणवर्णनम् । अन्यान्यत्र वदन्त्येके नान्दीश्राद्ध महर्षयः। यागे च प्रथमे वेदस्वीकारे च महामखे ॥४ मातृवर्गादितः कुर्यापितुर्मातामहस्य च । नवैते पितरो वृद्धिश्राद्ध सद्भिरुदीरितम् ॥५ कन्यादाने च वृद्धौ च प्रपितामहपूर्वकम् । नाम संकीर्तयेद्विद्वांस्तञ्चावरोहणं(ण)क्रमात् ॥६ इति नान्दीश्राद्ध पितरः [तृप्रकरणम] । ॥ एकोनविंशोऽध्यायः ॥ अथ विवाहहोमोपरिवयंप्रकरणम् । नान्दीश्राद्ध कृते यावदेवकोत्थापनं भवेत् । ब्रह्मयज्ञश्च वै श्राद्धं वेदाध्ययनमेव च ॥१ शवेक्षणं स्वधाकारं श्मश्रुकेशनिकृन्तनम् । सीमातिक्रमणं चैव श्राद्धभोजनमेव च ॥२ न कुर्याच्छुभकर्ता च सपिण्डा अपि चैव हि। यस्तु वै कुरुते मोहादशुभं स च वै लभेत् ॥३ विवाहे चोपनयने कृते चौले सुतस्य च । त्यजेत्पिण्डास्तिलान्छ्राद्ध करकं चाब्दमध्यतः॥४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy