SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ -१७३६ लध्वाश्वलायनस्मृतिः । प्रारम्भ कर्मणश्चैव क्रियाप्रारम्भकस्य च । क्रियावसानपर्यन्तं न तस्याऽऽशौचमिध्यते ||७३ प्रारम्भो वरण यज्ञे संकल्पो व्रतसत्रयोः । नन्दीश्राद्ध विवाहादौ श्राद्ध पाकपरिक्रिया ||७४ नान्दीश्राद्ध कृते चैव विवाहे चोत्सवादिषु । न कुर्यादुपवासं च छन्दसां वै तपोव्रतम् ॥७५ अपसव्यं स्वधाश्राद्धं नदीस्नानं शवेक्षणम् । वर्जयेत्तर्पणं चैव देवकोत्थापनावधि ॥७६ नान्दीश्राद्ध कृते मोहाच्छ्राद्धं प्रत्याब्दिकादिकम् । सपिण्डः कुरुते यश्चेदपमृत्युः जेधुं वम् ॥७७ अलाभे सुमुहूर्तस्य विघ्नं यः कुरुते यदि । स्वधया तु विवाहस्य न स पश्येच्छुभं कचित् ॥७८ विघ्नमाचरते यस्तु यज्ञस्योद्वाहकस्य च । यात्रायाश्चैव धर्मस्य स याति नरकं ध्रुवम् ॥७६ ऊढाया दुहितुश्चान्नं नाद्याद्विप्रः कथंचन । अज्ञानाद्यदि भुञ्जीत नरकं प्रतिपद्यते ॥८० इत्याश्वलायनस्मृतौ विवाहप्रकरणम् । [ पंचदशो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy