________________
१७३४
लघ्वाश्वलायनस्मृतिः। [पञ्चदशोवध्वा सह गृहं गच्छेदादायाग्निं तमप्रतः । सूत्रोक्तविधिना चेह प्रियामूढां प्रवेशयेत् ॥५१ प्रतिष्ठाप्यानलं कुर्याचक्षुष्यन्तं च पूर्ववत् । ऋग्भिश्च जुहुयादाज्यमानः प्रजा चतसृभिः ॥५२ समञ्जन्त्वेतया प्राश्य दधि तस्यै प्रयच्छति । अनक्ति हृदये तस्या दध्नाऽलाभे घृतं च तत् ॥५३ मन्त्रलोपादि होमान्तं कृत्वा स्विष्टकदादिकम् । हुत्वा व्याहृतिमिश्चात्र पत्नी वामे समानयेत् ॥५४ नवोढामानयेत्पत्नी वामं वामं त इत्यूचा। वाममधेत्यूचा चके ततः पूर्णमसीवि च ॥५५ यदि कालवशात्कर्तु पृथग्योमद्वयं न चेत् । द्वयमप्येककाले वा कर्तव्यं कर्म केचन ॥५६ कुम्भस्य जलसिक्तान्तं कृत्वा सर्व तदादितः। प्रत्यूचं जुहुयादाज्यमानः प्रजां चतसृभिः ॥५७ समञ्जन्त्विति चाऽऽरभ्य सर्वपूर्ववदाचरेत् । स्वस्थानीयवधू वामे पूर्णमस्यादिकं चरेत् ॥५८ रात्रावहनि वा दानं कन्यायाः स्वीकृतं यदा । तदानीमेव होमः स्याद्विवाहस्य च सिद्धये ॥५६ यावत्सप्तपदीमध्ये विवाहो नैव सिध्यति । सद्योऽतो होममिच्छन्ति सन्तः सायमुपासनम् ॥६० विवाहश्चेद्भवेद्रात्री साईयामद्वयादधः। तदेवोपासनं कुर्यात्केचिद्गृह्यविदो विदुः ।।६१