SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विवाहहोमविधिवर्णनम् । १७३३ अवशिष्टान्वरो लाजाळूपकोणेन चैव हि । अभ्यात्म जुहुयायातूष्णीमिति यज्ञविदां मतम् ॥४३ यदि वद्ध शिख स्यातां कन्यकावरयोरपि । प्रत्यूचं च शिखे बद्ध्वा तूष्णीं वरस्य मोचयेत् ॥४४ इष इत्यादिभिर्मन्ौरीशान्यां चालयेद्वधूम् । गत्वा पदानि सप्ताथ संयोज्य शिरसी च ते॥४५ कुम्भस्य सलिलं सिञ्चेदुभयोः शिरसोः स्वयम् । सौभाग्यजननी देवी स्मृत्वा दाक्षायणी शिवाम् ॥४६ ततः स्विष्टकृदादि स्याद्धोमशेष समापयेत् । अहः शेषं च तिष्ठेता मौनेनैव तु दंपती ॥४७ धं वै चारुन्धती दृष्टा विसृजेतामुभौ वचः। पतिपुत्रवती चाऽशीय पातपत्र मनतर चाSSशार यादचाचयार धनात्पमा। -INE हान से एवं स्वादजस्राख्य इति काविधी विदुः ||४E IME दिवा वा यदि वा रात्री कन्यादानं विधीयते। . तदानीमेव होमं तु कुर्याद्वैवाहिकं च हि ॥५० . इति विवाहहोमविधि वर्णनम् ।।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy