________________
ऽध्यायः] विवाहविधिवर्णनम्। १७३१
परस्परमुखं पश्यन्मुहूर्ते चाक्षतान्क्षिपेत् । वरमूनीति कन्याऽऽदौ कन्यामूर्ध्नि वरस्तथा ॥२१ गाथामिमां पठेयुस्ते ब्राह्मणा भृक्च वा इदम् । क्षिपेयुस्तेऽक्षतान्विप्राः शिरसोरुभयोरपि ॥२२ तिष्ठेत्प्रत्यङ्मुखी कन्या प्रामुखः स्याद्वरस्तथा । मन्त्रेणानृक्षराश्चैव भवेत्स्थानविपर्ययः ॥२३ अक्षतारोपणं कुर्यात्पूर्ववञ्चैव कन्यका । श्रियो मे कन्यका ब्रूयात्मजाय स्याद्वरस्तथा ॥२४ त्रिवारमेवं कृत्वा तु कन्यां दद्यात्ततः पिता। शिष्टाचारानुसारेण वदन्त्येके महर्षयः ॥२५ लक्ष्मीरूपामिमां कन्यां प्रददेद्वि(वि)ष्णुरूपिणे । तुभ्यं चोदकपूर्वा तां पितृणां तारणाय च ॥२६ वरगोत्रं समुच्चार्य कन्यायाश्चैव पूर्ववत् । एषा धर्मार्थकामेषु न त्याज्या स्वीकृता यतः॥२७ दाता वदेदिम मन्त्रं कन्या तारयतु स्वयम् । अक्षतारोपणं काय मन्त्र उक्तो महर्षिभिः ।।२८ इहापि पूर्ववस्कुर्यादक्षतारोपणं सकृत् । यज्ञो मे कन्यकामन्त्रः पशवो मे वरस्य च ॥२६ ईशानकोणतः सूत्रे वेष्टयेत्पञ्चधा तयोः । परि त्वेत्यादिभिर्मन्त्रैः कुर्यात्तञ्च चतुर्गुणम् ।।३० रक्षाथ दक्षिणे हस्ते बध्नीयात्कङ्कणे तयोः । विश्वेत्ता साविकं [तेतिपुंसः कन्यायास्तद्धवीतथा ]॥३१
१०६