________________
ऽध्यायः]
। विवाहप्रकरणवर्णनम् ।
१७२६
॥ अथ पञ्चदशोऽध्यायः॥
अथ विवाहप्रकरणम् । सर्वेषामाश्रमाणां च गृहस्थाश्रम 'उत्तमः। तमेवाऽऽश्रित्य जीवन्ति सर्वे चैवाऽऽश्रमा इह ॥१ कुलजां सुमुखी स्वा(स्व)ी सुवासां च मनोहरम् । सुनेत्रां सुभगां कन्यां निरीक्ष्य वरयेवुधः ॥२ स्नातकाय सुशीलाय कुलोत्तमभवाय च । दद्याद्वेदविदे कन्यामुचिताय वराय च ॥३ आचार्यः स्नातकादीनां मधुपर्कार्चनं चरेत् । स्वगृह्योक्तविधानेन विवाहे च महामखे ॥४ मधुनाऽऽज्येन वा युक्तं मधुपर्काभिधं दधि । दध्यलाभे पयो ग्राह्यं मध्वलाभे तु वै गुडः ॥५ निदध्यात्तं नवे कांस्ये तस्योपरि पिधाय च । वेष्टयेद्विष्टरेणैव मधुपर्क तदुच्यते ॥६ प्राणानायम्य संकल्प्य विष्टराद्यर्चनं भवेत् । त्रिनिळू यादहं वर्म मन्गेणानेन विष्टरम् ।।७ पाद्यमध्यं तथा दत्त्वा दद्यादाचमनीयकम् । पिवेजलं चामृतोपस्तरणमसीति मन्त्रतः ॥८ आच(चा)मेन्मधुपर्कोऽयं मित्रस्येति निरीक्षयेत् । देवस्य त्वेति तदद्यादञ्जलौ प्रतिगृह्य च ॥६