SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ १७२८ लध्वाश्वलायनस्मृतिः। [चतुर्दशो ॥ चतुर्दशोऽध्यायः ॥ अथ गोदानादित्रयप्रकरणवर्णनम् । गोदानं षोडशे वर्षे कुर्यात्तदुद्गायने। केचिद्विवाहकाले च शुभ मासि वदन्ति हि ॥१ कृत्वाऽऽभ्युदयिकं श्राद्धमुपलेपेन पूर्ववत् ।। विधायोपरि समिधमन्वाधानादिकं च हि ॥२ चौलोक्ताज्याहुती त्वा चौलवच्छमश्रुवापनम् । नापयेद्वाससी दद्याधुवं वस्त्राणि मन्त्रतः ॥३ अञ्जनं कुण्डलादीनि दण्डान्तानि च धारयेत् । आयुष्यमिति वै सूक्तं पठन्गच्छेच्छिवालयम् ॥४ पुनरागत्य संतिष्ठदाधाय समिधं च ताम् । स्मृतमित्यादिकान्मन्त्राञ्जपित्वा प्रक्षिपेस्वयम् ॥५ कृत्वा तु स्नातकः पश्येत्समावर्तनकं भवेत् । ममाग्ने प्रत्यूचं हुत्वा समिधश्च दश स्वयम् ॥६ स्पृष्टा पादौ नमस्कुर्याद्गुरोर्दत्त्वेति तत्फलम् । न नक्तमिति चानुज्ञालब्धस्तेन यथोदितम् ।। ततः स्विष्टकृतं कृत्वा होमशेषं समापयेत् । लभेदाज्ञां विवाहाथं गुरुर्निर्मुच्य मेखलाम् ।।८ समावृत्तस्य वै मौञ्जी होमान्ते चैव बचः। उदुत्तमं मुमुग्धीति मन्त्रेणानेन मोचयेत् ॥ इत्याश्वलायनस्मृतौ गोदानादित्रय[प्रकरणम् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy