________________
ऽध्यायः ]
उत्सजनप्रकरणवर्णनम् ।
॥ त्रयोदशोऽध्यायः ॥
अथोत्सर्जनप्रकरणम् ।
१७२७
उत्सगं च द्विजः कुर्यात्षण्मास इदमादितः । दार्थ (दीर्घार्थ) च हितं चैतदधीतानां च छन्दसाम् ॥१
पुष्पे चैवोपलेपादि कृत्वा चोत्पवनावधि । संस्कृत्य सक्तुवञ्चान्नं चक्षुष्यन्तं च पूर्ववत् ॥२ सप्त चाऽऽज्याहुतीहु त्वा सक्तस्थाने हुनेच्चरुम् । हुत्वा स्विष्टकृतं चैव अभिघायं यथाविधि ॥३ कर्मोत्सर्गे भवेत्सर्वमुपाकरणवच हि । प्रतिवर्ष द्विजैः कार्य प्राशनं मार्जनं विना ॥४ तपैँयेद्देवताः सर्वाः सावित्र्यादि य (दीर्य) थाक्रमम् । अत्र चैवापि सर्वेऽपि ब्रह्मयज्ञाङ्गदेवताः ॥५ जुहुयाद्रुद्रभागादीन्होमशेषं समापयेत् । विशेषं चाऽऽहुराचार्याः केचिद्यज्ञविदो विदुः ॥६ उपाकर्मणि चोत्सर्गे पुनश्चापि यथाविधि । नैत्यकं तर्पणं कृत्वा ब्रह्मयज्ञपुरःसरम् ॥७
इत्याश्वलायनस्मृतावुत्सर्जन [ प्रकरण ] म् ।