________________
उपनयनप्रकरणवर्णनम् ।
इच्छन्ति केचिदैणेयमृक्सामाभ्यां तथाऽजिनम् । उपवीतं ततो दद्याद्यज्ञोपवीतमन्त्रतः ॥ ११ आचम्याथ वटुर्गच्छेत्पुरतश्चोत्तरे गुरोः । पात्रं तथाऽऽगत्य दक्षिणे तूपवेशयेत् ॥१२ कृत्वाऽऽज्याहुतिपर्यन्तं बहिरास्तरणादिकम् । कुमारः पूर्ववद्गच्छे दुदग गु (ग्नेर्ग) रोश्व हि ॥ १३ आचार्यः प्राङ्मुखस्तिष्ठेद्वदुः प्रत्यङ्मुखस्तथा । आचार्यः पूरयेत्तत्र कुमारस्याञ्जलौ जलम् ॥१४ सजले चाञ्जलौ तस्य गन्धपुष्पाणि चाऽऽवपेत् । सुवणं च यथाशक्ति फलैः क्रमुकजैः सह ॥ १५ आचार्यस्याञ्जलौ ब्रह्मा पूरयेत्सलिलं च तत् । आचार्यो मन्त्रमुच्चार्य तत्सवितुर्वृणीमहे ॥१६ कुमारस्याञ्जलौ चैव निनयेत्स्वस्य चाञ्जलिम् । ध्यायन्कुमार आदित्य मर्घ्यपात्रे निवेदयेत् ॥ १७ देवस्य त्वेति गृह्णीयात्साङ्गुष्ठं करमस्य च । असौ शर्मेति दीर्घायुर्भवत्विति वदेत्पिता ॥ १८ अथ वाऽसौ पदे नाम संबुद्ध्या वाऽस्य नामकम् । उच्चार्य शर्म दीर्घायुर्भवेत्येके वदन्ति हि ॥ १६ एवं त्रिः पूर्ववञ्चैव मन्त्रोऽन्यः स्यात्करग्रहे । सविता तेऽयमेकः स्यादग्निराचार्य एव च ॥२० ईक्षयेदुरादित्यं देवं सवितृमन्त्रतः । आवर्तयेत्कुमारं तं पूर्वार्धर्चे न चैव हि ॥ २१
ऽध्यायः ]
दृष्ट्वा
१७१६