________________
१७१६ लघ्वाश्वलायनस्मृतिः। [नवमो
प्राणानायम्य संकल्प्य कुर्वीत स्थण्डिलादिकम् । पात्रासादनपर्यन्तं कृत्वा धान्यानि पूरयेत् ॥३ उदगम्नेः शंरावेषु प्राक्संस्थेषु नवेषु च । तेषु वै क्रमतो ब्रीहियवमाषतिलांश्च हि ॥४ पुरतःस्थे शरावे च विन्यसेद् वृषगोमयम् । तदुत्तरे नवेऽन्यस्मिन्छमीपर्णानि पूरयेत् ॥५ आधारान्तं ततः कुर्यात्कृत्वोत्तानानि पूरयेत् । ततश्च जुहुयादाज्यमनिश्चेति चतसृभिः॥६ अग्न आयूंषि पवस इत्येका च प्रजापतेः । एता एवोपनयने गोदाने च विवाहिके ॥७ मातुरकोपविष्टस्य कुमारस्य तु चैव हि । पश्चास्थित्वा पिता शीतं जलमादाय पाणिना ॥८ दक्षिणेनाथ सव्येन पाणिनोष्णं जलं तथा । दक्षिणोत्तरयोस्तत्र निनयेत्केशपक्षयोः ॥ उष्णेन वायमन्लोण जलधारे तयोश्च ते। अनामिकाया चाऽऽदाय नवनीतं तथा दधि ॥१० प्रदक्षिणप्रकारेण वामकर्णप्रदेशतः । सकेशान्धारयेद् ब्रह्मा त्रीस्त्रीन्प्रागग्रकान्कुशान् ॥११ आचार्यश्छेदयेदेतानोषधे मन्त्रमुच्चरेत् । क्लेदयेद्वामकर्णान्तं त्रिश्चैवादितिरुचरेत् ॥१२ क्षुरेणेति च तीक्ष्णेन ताम्रयुक्तेन चैव हि । छेदितान्सुत आदाय मातुर्हस्ते निवेदयेत् ॥१३