SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अन्नप्राशनं, चौल(चूड़ाकरण)कर्मप्रकरणश्चवर्णनम् । १७१५ ॥ अष्टमोऽध्यायः॥ अथान्नपाशनप्रकरणम्। षष्ठेऽन्नप्राशनं कुर्यान्मासे पुंस्यष्टमेऽथ वा। दशमे द्वादशे मासि केचिदेवं वदन्ति हि ॥१ कृत्वाऽऽभ्युदयिकं श्राद्धं शुभे चैव दिने पिता। सौवर्णे राजते पाने कांस्ये वाऽथ नवे शुभे॥२ क्षीराज्यमधुध्यन्नं विधाय प्राशयेच्छिशून् । मन्त्रेणानपतेऽन्नस्य हिरण्येन सुवेण च ।। पाणिना सपवित्रण जलं चापि हि पाययेत् । दत्त्वा विप्राय तत्पानं तूष्णीमेव च योषितः ।।४ ततो विभवसारेण ब्राह्मणांश्चापि भोजयेत् । स्वयं चैव तु भुञ्जीयात्समाहितमना भवेत् ॥५ इत्याश्वलायनस्मृतावन्नप्राशन[पूकरणम् । ॥ अथ नवमोऽध्यायः ॥ अथ चौल(चूड़ाकरण)कर्मप्रकरणम् तृतीये वत्सरे चौलं बालकस्य विधीयते । शुभे चैव दिने मासि विहितं चोत्तरायणे ॥१ कृत्वाऽऽभ्युदयिकं श्राद्ध पूर्वेधुरपरेऽहनि । प्रातःसंध्यादिकं कृत्वा नान्दीश्राद्धं परेऽहनि ॥२ १०८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy