________________
१७१४
लघ्वाश्वलायनस्मृतिः। [सममोत्रिस्त्रिः स्यात्पूतिनामैवं ततः स्वस्तीति निर्दिशेत् । भवन्तोऽस्य ब्रुवन्येवं पूतिब्रुयुस्तथा द्विजाः॥६ तत्तन्नाम शिशोस्निस्त्रियात्तत्र तथाऽऽशिषः। . ब्राह्मणान्भोजयेच्छक्त्या भुञ्जीयात्सह बन्धुभिः ॥७
इत्याश्वलायनस्मृतौ नामकरण प्रकरणम् ।।
॥ सप्तमोऽध्यायः ॥
अथ निष्क्रमणपूकरणम् । मासे चैवं चतुर्थे तु कुर्यानिष्कमणं शिशोः । कृत्वाऽऽध्युदयिकं श्राद्धमादायाङ्क शिशुं पिता ॥१ स्वस्ति नो मिमीता सूक्तं जपन्देवादिकं नयेत् । आशुः शिशान इत्येतत्पठेत्तं श्वशुरालयम् ॥२ नीत्वाऽन्यस्य गृहं वाऽपि प्राङ्गणे वाऽर्कमीक्षयेत् । तच्चक्षुरिति मन्त्रेण दृष्टाऽक पविशेद्गृहम् ॥३ इत्याश्वलायनस्मृतौ निष्क्रमण[प्रकरणम् ॥