SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] नामकरणप्रकरणवर्णनम् । प्राशयेत्तं हिरण्येन कुमारं मधुसर्पिषी । प्रतिमन्त्रं पठेत्कर्णे हिरण्यं स्थाप्य दक्षिणे ॥३ तथा वामे जपेन्मेधा स्पृशेदंसावतः परम् । . अश्मा भव जपेदिन्द्रः श्रेष्ठान्यस्मै पूयान्ति च ॥४ एवं कुर्यात्सुतस्यैव तूष्णीमेव च योषितः। केचिदिच्छन्त्यनादिष्टहोममन्त्रादिना परे ॥५ इत्याश्वलायनधर्मशास्त्रे जातकर्मप्रकरणम् । ॥ षष्ठोऽध्यायः ॥ अथ नामकरणपूकरणम् । अहन्येकादशे कुर्यानामकर्म विधानतः । कृत्वाऽऽभ्युदयिकं श्राद्धं द्वादशे षोडशेऽपि वा ॥१ मार्गशीर्ष समारभ्य मासानां नाम निर्दिशेत् । नक्षत्रपादतो जातजन्मनाम तदुच्यते ॥२ यद्वा तातपिताना(तुर्ना)म भवेत्संव्यावहारिकम् । क्रमेणानेन संलिख्य नामानि च समर्चयेत् ॥३ समाक्षरयुतं नाम भवेत्पुंसः सुखपदम् । विषमं यदि तत्र श्रीः (श्री) समेतं च विनिर्दिशेत् ॥४ आचार्येणात्र मन्त्रोऽयं नामानि तु उदाहृतः । नमस्करोत्यसौ देवं ब्राह्मणेभ्यः पिता वदेत् ।।५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy