________________
॥
ऽध्यायः] अग्नेरुपस्थानादिकर्मवर्णनम् ।
अनाज्ञातमिति द्वाभ्यां ज्ञाताज्ञतनिवृत्तये । सर्वत्रापि हि चैवं स्याद्विधिरेष उदाहृतः॥६४ यत्पाकोति मन्त्रोण न्यूनाधिकनिवृत्तये । मन्त्रतन्त्राधिकन्यूनविपर्याश्च साविकर्मणः ॥६५ स्वरवर्णादिलोपोत्थपापनिहरणाय च । यद्व इत्यनेनाकामाहुतिं जुहुयादथ ॥६६ सम्यक्पूर्णफलप्राप्त्यै होमस्येह कृतस्य च । कतैव जुहुयादाज्यं व्याहृतीभिश्चतसृभिः ॥६७ स्वाल्यादीनि च पात्राणि नीत्वा तूष्णीं निधाय च । चमसं पुरतः कृत्वा निधायाथ च बर्हिषि ॥६८ पूर्णमसीत्यनेनैव तत्पूर्णमभिमन्त्रयेत्। दिशः प्रागायतो दर्भः प्राच्यां मन्त्रोण माजयेत् ॥६६
आपो अस्मानिदमापः सुमित्र्या न इति त्रिभिः । शिरसि स्वस्य पल्याश्च मार्जयेद्विष्म इत्यधः ॥७० स्वस्य वामेऽञ्जलौ पल्या आसीनाया निषिश्चयेत् । माऽहं प्रजामनेनैव चमसस्थं जलं च हि ॥७१ जलेन तेन वै होता प्रोक्षयेच्छिरसी तयोः । तत्रस्थानक्षतांश्चैव क्षिपेत्प्रणवमुच्चरेत् ॥७२ परिस्तरणदांश्च विसृजेदुत्तरे हि तान् ।। ओं च म इत्यनेनाग्नि नत्वा पूर्ववदुश्चरेत् ॥७३ पर्य(युोह्य परिषिच्याथ गन्धपुष्पक्षतांश्च हि । धूपं दीपं च नैवेद्यं दद्यात्ताम्बूलदक्षिणाः ॥७४