________________
१७०६ लध्वाश्वलायनस्मृतिः] [द्वितीयो
अग्निश्चैव तथा सोमश्चक्षुषी जातवेदसः । भवेदुत्तरमाग्नेयं सौम्यं चैवाक्षि दक्षिणम् ॥५३ सक्तुलाजानहोमे तु जुहुयादेव चक्षुषी। अनुप्रवचनीये च वर्जयेदाज्यहोमके ॥५४ अभिघार्य सुवेणेदमाग्नेयं मध्यतो हविः । दीं च हविरादाय विधिना स्थापयेदिह ।।५५ तर्जनीमध्यमांगुष्ठपर्वमाशं च वै स्रुचि । तत्पुरस्तात्तथाऽऽदाय निदध्यात्तत्तथैव हि ॥५६ पात्रस्थं चापि दर्वीस्थं पुनरप्यभिधारयेत् । पञ्चावतो तु पश्चार्धादादाय च हविस्तथा॥५७ जुहुयादग्नये स्वाहा दा मध्ये तु नेत्रयोः । आदाय चाग्नीषोमाभ्यामुत्तरस्थं च पूर्ववत् ॥५८ मन्त्रमुचार्य सर्वत्र स्वाहान्ते जुहुयाद्धविः । समुचार्य चतुर्थ्यन्तं नामेदं न ममेति च ॥५६ द्वयोश्चापि हविःशेषं द्वयोश्चापि अवद्य च । दा सकदवद्याश्च द्विस्ततो वाऽभिधारयेत् ॥६० यदस्येत्यनया हुत्वा प्रागुदक्तु हविर्भुजः । रुद्राय जुहुयाद्रज्जु विस्रस्याचेध्मबन्धिनीम् ।।६१ सुक्खुवाज्याहुतेः शेषं विश्वेभ्यो जुहुयादथ । सर्वत्र जुहुयाद्धोमे प्रायश्चित्ताहुतीरथ ॥६२ अयाश्चाग्न इदं विष्णुश्वतस्रो व्याहृतीश्च हि । ब्रह्माऽपि जुहुयादेताः प्रायश्चित्ताहुतीरिमाः॥६३