________________
ऽध्यायः] आज्योत्पवन, खुवसंस्कारादिकर्माभिधानवर्णनम् १७०५
स्रुवस्य बिलमारभ्य यावदनं भवेदथ । अग्रतो बिलपृष्ठं तु तदारभ्य भवेद्विलम् ।।४२ निमृजेत्रिखिरेकं तु कुशाप्रैः सव्यवञ्च हि । कुशमूलैश्च वै दण्डं कुशः प्रोक्ष्य प्रतापयेत् ।।४३ आसादयेत्सवं चाऽऽदौ बहिष्युत्तरतो घृतात् । संस्कुर्यात्पूर्ववद्दवीं निदध्यादुद्धरे सुवात् ॥४४ संमार्जितान्कुशान्प्रोक्ष्य प्रहरेदनले च तान् । सम्य गाज्यं निरीक्ष्याथ चरु पक्कमवेक्षयेत् ॥४५ अभिघार्य सुवेणाऽऽज्यं चरुमुद्वासयेदुदक् । हविर्भुगात्मनोश्वव मध्यतश्चरुमानयेत् ।।४६ .. निदध्यात्तां चरोः स्थाली बहिष्याज्यं च दक्षिणे। अभिघार्य चरु चान्यत्पात्रं स्यादुसरे चरोः ॥४७ देवतायै हविः स्थाप्य तत्र तद्विभजेक्रमात् । अमुष्य चेदमित्युक्त्वा यथालिङ्गं यथाक्रतु ॥४८ विश्वानीत्यष्टभिः पादैः पूर्व(वा)तो दिक्षु चाष्टसु । अर्चयेद्गन्धपुष्पाधैरग्नि स्तुया(हाचाऽऽन्यजा ||४६ अलंकृत्याभिघार्येध्ममादायायं त इत्यथ । हुत्वेध्मं जुहुयादाज्यं तूष्णीं वायव्यकोणतः ॥५० ततश्चाऽऽग्नेयपर्यन्तं प्रजापतिमिदं स्मरेत् । . स्वाहेत्युक्त्वाऽथ निऋतिमारभ्येशानकोणतः ॥५१ गृह्यवद्भिरिमौ मन्त्रावाधाराविति भाषितौ । होमे चैव तु सर्वत्र विधिरेष उदाहृतः ।।५२