________________
१७०४ लघ्वाश्वलायनस्मृतिः। [द्वितीयो
ब्रह्माणं वरयेदस्मिन्कर्मणि त्वं भवेरिति । ब्रूयाद्ब्रह्माऽहमस्मीति ततः कर्ता तमचयेत् ॥३१ धृत्वा पूर्ण करे सव्ये विधायोपरि दक्षिणम् । ब्रह्मन्नित्युच्चरन्मन्त्रं नीत्वा तन्नासिकाग्रतः ॥३२ निदध्यादुदगमे तन्मन्त्रणों प्रणयेति च । कुशराच्छादितं कुर्यात्पूर्णपात्रं तदुच्यते ॥३३ शूपं पश्चानिधायाग्नेः पवित्र स्थापयेच्च ते । निर्वपेञ्चतुरोमुटींस्तानेव प्रोक्षयेदथ ॥३४ तण्डुलानवहस्रीस्त्रीन्कृत्वा तांत्रिः फलीकृतान् । त्रिः प्रक्षाल्य पचेदग्नेरुदक्चैवाऽऽज्यभाजने ॥३५ सपविगे निषिच्याऽऽज्यं ततोऽङ्गारानपोह्य च । तत्राऽऽज्यभाजनं स्थाप्य संस्कुर्यादुल्मुके न च ॥३६ निक्षिपेत्कुशयोरग्नेः पर्यग्निकरणं ततः । त्रिः कुर्याज्ज्वलता तेन तत्प्राक्पारेहरेदथ ॥३७ कर्षनिवोदगुद्वास्य भाजनं घृतपूरितम् । कुशाग्र निक्षिपेदग्नौ स्कन्दायेत्युचरन्नथ ।।३८ धृत्वा तूत्तानपाणिभ्यां पविो चोदगप्रके। सवितुष्ट ति मन्त्रोण सकृत्तूष्णीं द्विरिष्यते ॥३६ उत्पूयाऽऽज्यं पवित्र ते प्रोक्ष्यानौ प्रहरेदक । प्रत्यगासादयेदग्नेबहिस्तञ्चाऽऽज्यभाजनम् ॥४० प्रताप्य सकुशौ दींनुवौ दर्वी निधाय च । सव्येन स्रुवमादाय कुशानितरपाणिना ॥४१