SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः स्याल्यादीनांप्रमाणं, पूर्णपात्रस्थापनादिकर्मनिरूपणम् १७०३ सुक्नुवो हस्तमात्रौ तु स्यातां तौ यज्ञकर्मणि । द्विप्रादेशो भवे दिमो वर्हिः प्रादेशसंमितः ।।२१ आदायाऽऽदी कुशास्त्रींस्त्रीन्मूलमलानि वेष्टयेत् । सव्यावृत्तान्कुशान्कुर्यादधस्तात्तानयेदुदक् ॥२२ वामस्थानितरांस्तद्वत्कुर्याद्रज्जु त्रिसंधिताम् । उपविष्टां नयेत्तद्वत्तुतीयावर्तनं च हि ||२३ रज्ज्वेमं सकृदावेष्टय रज्जुमूलं तथैव च । वेष्टितायाश्च पूर्वाया रज्वच नयेदधः ॥२४ रज्जुग्रन्थिमधः कृत्वा प्रागग्रान्सधादयेदय । स्याश्चत्ताम्रमयी स्थाली होमे कांस्यमयी पि वा। तथा स्युः प्रोक्षणादीनि यथालाभानि वाऽपि वा ॥२५ दण्डपामा त्रयुतौ शस्तौ सुक्खुवौ यागदारुजौ । तदभावेऽथ वाऽश्वत्थपर्णको वाऽप्युदुम्बरौ॥२६ प्रोक्षणं न्यक्पवित्राभ्यां प्रोक्षयेत्सलिलं ततः। कृत्वोत्तानं पवित्र ते निधायापः प्रपूजयेत् ।।२७ सोदकाभ्यां पवित्राभ्यां त्रिः समुत्यूय चैव हि । कुर्यादेकैव मुत्तानं द्वंद्वं च प्रोक्षयेत्पुनः ।।२८ विस्रस्येध तथा बर्हिर्निध्याश्चमसे च ते । पविो पूरयेद्वारि गन्धपुष्पाणि च क्षिपेत् । २६ निरस्य नेतान्दर्भान्निरस्त इति मन्त्रतः। कर्ताऽऽचरेदिमं मन्त्रमुत्या विष्टः कुशासने ॥३०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy