________________
ऽध्यायः]
स्थालीपाकप्रकरणवर्णनम्।
१७०१
॥ अथ द्वितीयोऽध्यायः ॥
अथ स्थालीपाकप्रकरणम् । स्थालीपाकस्य चाऽऽरम्भः पौर्णमास्यां विधीयते । अग्निमान्प्रतिपद्येव प्रातरौपासनं चरेत् ॥१ प्रातरौपासनं हुत्वा ततोऽन्वाधानमाचरेत् । स्थालीपाकं करिष्येऽहं होमः श्वः प्रातरेव हि ॥२ सद्यस्कालो भवेद्यद्वा कुर्याद्यत्र द्वयं न हि। अन्वाधानं ततः कुर्यास्थालीपार्क तथैव हि ॥३ . प्राणानायम्य संकल्प्य विधाय स्थण्डिलं शुचिः। हस्तमात्रं चतुष्कोणं गोमयेन विलिप्य च ॥४ तण्डुलान्प्रकिरेनेखामुदक्संस्था लिखेदथ । प्राक्संस्थे पार्श्वयोर्मध्ये तिस्रश्चैवोदगायताः॥५ निदध्याच्छकलं तत्र प्रोक्ष्य प्राग्रं निरस्य च। संप्रोक्ष्य पुनरद्भिश्च तथा चानलमानयेत् ॥६ एहोत्यग्निं समादाय स्थापयेद्भूर्भुवःस्वरोम् । अग्निनाऽग्निस्ततो जुष्टः मनूनं तित्र एव च ॥७ ध्यानं चत्वारि शृङ्गेति कुर्यादग्नेर्यथाविधि । विज्योतिषेत्यनेनैव मन्त्रेणाग्निं समिन्धयेत् ॥८ ध्यात्वा रूपं ततो वह्नदेर्शयेदेष हीत्यथ । धृत्वा तु समिधौ चामिमग्नीषोमौ च देवते ॥