________________
ऽध्यायः] परान्नत्यागिनामामानदानं, भोजनविधिः, १६६७
उच्छिष्टादिसंस्पर्शवर्णनम् । पादप्रक्षालनं कुर्याद्विप्राणां देवरूपिणाम् । स्वयं चापि समाचम्य विप्रांस्वादुपवेशयेत् ॥१४६ मधुपर्क विना रात्रौ द्विजपादाभिषेचनम् । न कुर्यात्पूजयेद्विप्रान्गन्धपुष्पाक्षतादिभिः ॥१४७ ततो विप्रान्समभ्यय॑ यथाविभवसारतः। दद्याद(देयम)नं यथाशक्ति भिक्षाऽतिथिभ्य एव च ॥१४८ अन्नमामं च वै भिक्षां दद्यादहरहविजः । स सर्वव(वि)धुतः पाकादनाद्य(द)पि च यद्भवेत् ॥१४६ नित्यं ददाति यः साधुरनं वेदविदो मुखे। मुक्तः स्यादुरितात्पापाद् ब्रह्मसायुज्यमश्नुते॥१५० परान्नत्यागिनामेव दद्यादामं विशेषतः । अन्नाद्दशगुणं पुण्यं लभेदाता न संशयः॥१५१ भिक्षां ददाति विप्राय यतये ब्रह्मचारिणे। स सोल्लभते कामांस्ततो याति पर गतिम् ॥१५२ दत्तं नैव पुनर्दद्यादपक्वं पक्कमेव वा । पुनश्च दीयते मोहान्नरकं पतिपद्यते ॥१५३ पोष्यवर्गसमोपेतो भुञ्जीयात्सह बन्धुभिः । भोजने परिविष्टान्नं गायत्र्या चाभिमन्त्रयेत् ॥१५४ सत्यं त्वर्तेन मन्त्रोण जलेन परिषेचयेत् । ततो बलित्रयं कुर्यान्मन्त्रेणापः पिबेदथ ।।१५५ यमायाथ च चित्राय भूतेभ्यो नम उच्चरेत् । दत्त्वाऽमृतोपस्तरणमसीत्युक्त्वा पिबेदपः॥१५६