________________
१६६६ लष्वाश्वलायनस्मृतिः। . [प्रथमो
कृत्वा मनुष्ययज्ञान्तमुपस्थायों च मे स्वरः। हविर्भुजं नमस्कृत्य गोत्रनामपुरःसरम् ॥१३५ जप्त्वा चैव तु गायत्री धारयेद्धोमभस्म च.। स्मृत्वा यज्ञपतिं देवं हुतं तस्मै निवेदयेत् ॥१३६ . एवं चापि दिवा कृत्वा सायं चापि तथैव हि। दिवाचारिभ्य इत्यत्र नक्तंचारिभ्य इष्यते ॥१३७ उक्तं कर्म यथाकाले यदि कर्तुं न शक्यते । अकाले वाऽपि तस्कुर्यादुल्लङ्घ्य वाऽपकृष्य च ॥१३८ । वैश्वदेवे तथा ब्रह्मयज्ञे चैव(प) विधिः स्मृतः। संध्ययोरुभयोश्चैव वाऽपकर्षणमिष्यते ॥१३६ देवतादिपितृयज्ञान्तं सायं चापि यथाक्रमम् । भूतेभ्योऽपि बलिं रात्रौ दद्यात्पात्रेण वै भुवि ॥१४० द्वारादिदेवताभ्योऽन्नं दद्यापितामहादितः। हुतशेषं च भूतेभ्यो ये भूता इति मन्त्रतः॥१४१ प्रक्षाल्य पाणिपादं च समाचम्य यथाविधि । शान्ता पृथिवीति मन्त्रोण गृहं संप्रोक्षयेन्जलैः ॥१४२ कुर्यात्पञ्च महायज्ञाग्नित्यशः सूतकं विना। अन्तिा सूतके संध्या स्नानं स्यादपि किंचन ॥१४३ वैश्वदेवं पुरा कृत्वा नित्ये चाभ्युदये तथा । स्वाभीष्टदेवतादिभ्यो नैवेद्यं विनिवेदयेत् ॥१४४ अकृत्वा देवयज्ञं च नैवेद्यं यो निवेदयेत् । तदनं नैव गृहन्ति देवताश्चापि सर्वथा ॥१४५