________________
१६६४ लष्वाश्वलायमस्मृतिः। . [प्रबनो
न कुर्याद्ब्रह्मयज्ञं च श्राद्धात्पूर्व मृतेऽहनि । पित्रोः श्राद्धं विधायाथ वैश्वदेवं च तर्पणम् ॥११३ ब्रह्मयज्ञं च वै कुर्यात्संध्यां मध्यंदिनस्य च । उपस्थानं च सूर्यस्य पूर्वोक्तमिह तद्भवेत् ॥११४ कृत्वाऽऽदौ तर्पणं संध्यां कुर्याद्वह वृच एव हि । आवर्तने परे सन्ध्यां कृत्वा कुर्याञ्च तर्पणम् ॥११५ शुद्धयर्थं चाऽऽत्मनोऽनस्य वैश्वदेवं समाचरेत् । सिद्धान्नेन च गृह्याग्नावन्यस्मिन्ननलेऽपि च ॥११६ एकपाकाशिनः पुत्राः संसृष्टा भ्रातरोऽपि ज । वैश्वदेवं न ते कुयुरेकं कुर्यात्पितैव हि ॥११७ वैश्वदेवं वचित्कर्तुं न शक्नोति पितैव हि । पितुरेवाऽऽज्ञया कुर्यात्पुत्रो भ्राता परोऽपि हि ॥११८ एकामाशिषु पुगेषु भ्रातृष्वेकत्र सत्सु च । तौको वैश्वदेवः स्यादह वृचानामयं विधिः ॥११६ पुत्रः स्वार्जितमेकाशी स्याश्चेत्पिरि जीवति । . वैश्वदेवं पृथक्कुर्याधन कुत्रापि वा वसन् ॥१२० वैश्वदेवं द्विजः कुर्यात्सदा कालद्वयेऽपि च । आरम्भो वैश्यदेवस्य दिवा चैव विधीयते ॥१२१ अलंकृत्यानलं चान्नमधिभित्यानले चरेत् । सिद्धमादाय सूर्याय घृताक्तं जुहुयाद्धविः ॥१२२ प्रजापतय इत्युक्ता सोमायेत्यादितः क्रमात् । हुत्वा दशाऽऽहुतीः सायंकाले चाग्नय आदितः ॥१२३