________________
१६८८ . लष्वाश्वलायनस्मृतिः। [प्रथमो
तच्छंयोरनुवाकेन शान्त्यर्थं जप ईरितः । प्रागादि च दिशं नत्वा मन्त्रस्थाश्चैव देवताः ।।४८ स्तुत्वा नत्वा ततः संध्यां सा मां संध्याऽभिरक्षतु । ब्रह्माणं हरिमीशानं तत्तच्छक्ति क्रमेण तु ॥४६ : नत्वा स्वयमथाऽऽत्मानं मुक)गोत्रोऽहममिवादयेत् । अम्नेरुद्धरणं कुर्यात्पूर्वमेवोदयाद्रवेः ।।५० आदित्यमुदितं पश्येन्नत्वा होमान्तिकं ब्रजेत् । आदित्येऽभ्युदिते चैव प्रातोमो विधीयते ।।५१. आहिताग्निस्तथैकामिः स्वस्वोक्तविधिना तथा। ध्यात्वा समिध्य चाभ्यर्च्य स्वस्थानस्थं हुताशनम् ॥५२ संस्कुर्यात्सामिना होम्यं पय आदि कुशेन च । मन्त्रणानेन सूर्याय स्वाहेति जुहुयादथ ॥५३ द्वितीयामाहुतिं तद्वत्प्रजापतिपदं स्मरेत् । स्वाहान्तां चाऽऽहुति हुत्वा तथेदं न ममोश्चरेत् । सर्वोवानिहोमोऽयं विधिः सदुदाहृतः ॥५४ उक्त्वेदं परिषिधामि वमग्नि परिपंचयेत् । जलेनेवाऽऽज्यहोमे तु यत्र चैतदुदीरितम् ।।५५ सूर्यों न इति सूक्तेन कुर्यात्प्रातरुपासनम् । उपासनं च सूर्यस्य प्रजापतिरतः परम् ॥५६ अग्ने त्वं चाग्न आयूंषि सायमग्नेरुपासनम् । कुर्यात्तिष्ठनुपस्थानं पूर्ववच प्रजापतेः ॥५७