SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ १६८६ ___ लष्वाश्वलायनस्मृतिः। [प्रथयो प्रणवेन पिबेत्तोयं गायत्र्या चाभिमन्त्रितम्। . सद्यस्तेन भवेच्छुद्धः सातोऽपि हि सरित्सु च ॥२६ समाहितमना भूत्वा ब्राह्मणः सर्वदाऽपि हि । स्मरेनारायणं शुद्धो धारयेदम्बरं शुचि ॥२७ परिधाने सिखं शस्तं वासः प्रावरणे तथा। पट्टकूलं तथा लाभे ब्राह्मस्य विधीयते ।।२८ आविकं त्रसरं चैव मरिधाने परित्यजेत् । शस्तं प्रावरणे प्रोक्तं स्पर्शदोषो न हि द्वयोः ॥२६ मोजनं च मलोत्सर्ग कुर्वते त्रसरावाः । प्रक्षाल्य त्रसरं शुद्ध दुकूलं च सदा शुचि ॥३० प्रावृत्य परिधायाथ प्राङासीनः समाचरेत् । कुरापाणिर्द्विराचान्तस्वीरे सलिलसंनिधौ ॥३१ प्रपावेन द्विराचामेदक्षिणेन तु पाणिना। उभौ हस्तौ च गल्लौ द्वावोष्ठौ पाणिद्वयं स्पृशेत् ॥३२ पादद्वयं शिरश्वाऽऽस्यं नासारन्ध्र च चक्षुषी । श्रोत्रे नामि च हृद्देशं शिरश्चासौ स्पृशेत्क्रमात् ॥३३ " प्राणानायम्य संकल्प्य ततः संध्यामुपास्महे( सयेत्.) ॥३४ आप इत्यादिभिः पादैर्नवभिर्मार्जनं चरेत् । जलं यस्य क्षयायेति प्रक्षिपेत महीतले ॥३५ आपो जनययानेन स्वशिरः परिषेचयेत् । सूर्यश्चेत्यनुवाकेन प्रातःकाले पिबेदपः॥३६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy