________________
श्राद्धे ब्राह्मगसंख्या, पार्वणादि श्राद्धवर्णनम्। १६८१ पूर्वाह्न कानि[मि]क श्राद्धं कुर्यान्नान्दीमुखं तथा । माध्याहिकं यदा कुर्यान्नित्यश्राद्धं तदा भवेत् ॥१७७ द्वौ देदिवे च त्रयः पित्र्य एकैकमुभयत्र वा। मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥१७८ इष्टिश्राद्ध क्रतुदक्षौ काम्ये च ध्वनिरोधुरिलोचनौ । पुरूरवावस्झौ तु पार्वणे समुदाहृतौ ॥१७६ सापिण्डे कालकामा(मौ)तौ वृद्धौ सत्यवसू स्मृतौ। यज्ञे च वहवः सन्ति श्राद्ध श्राद्ध पृथक्पृथक् ॥१८० पितरश्च पितामहास्तथा च प्रपितामहाः । एवं पार्वणसंज्ञा च तथा मातामहेष्वपि ॥१८१ एषां पल्यः क्रमाग्राह्यास्तिस्रस्तिस्रश्च पार्वणे । उक्तानि चत्वार्येतानि पार्वणानि न पञ्चमम् ॥१८२ वृद्धौ द्वादशदेवत्यान्न चैवान्वष्टकासु च [१] । षड्दर्श त्रीणि यज्ञे च एक एव क्षयेऽहनि ॥१८३ पार्वणं च क्षयाहे स्यादृद्धौ स्यान्नवदैतम् । दर्श षड्दैवतं श्राद्धं काम्ये पौरुषं भवेत् ।।१८४ वसुरुद्रादित्या अमी इज्यन्ते सहमेलने । चतुर्थस्यानिवत्तिः स्यादाधतो भवेदिति ॥१८५ श्राद्धं स्त्रीपुंसयोः कार्यमेकोद्दिष्टमसंततेः । अतः संततिमन्तोऽमी इज्यन्ते बहुभिः सह ॥१८६ आब्रह्मस्तम्बपर्यन्तं पूर्वजाः सन्ति ये कुले । तृप्ता भवन्ति ते सर्वे पुत्रहस्तेन नान्यथा ॥१८७