SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ श्राद्धोपदेयानि, श्राद्धोपासनीयानि पात्राणि वर्णनम्। १६७५ पाकपात्राणि शोल्वानि सर्वधातुमयानि वा। सर्वेभ्यो मृण्मयं श्रेष्ठममिपूतजलाप्लुतम् ॥११२ . लोहपात्रेषु यत्पक्वं तदन्नं काकमांसवत् । भुक्त्वा चान्द्रायणं कुर्याच्छ्राद्ध नान्येषु कर्मसु ॥११३ ताम्रपा न गोक्षीरं पचेदन्नं न लोहजे । क्रमेण घृततैलाक्ते साम्रलोहे न दुष्यतः ॥११४ रौप्यहैमानि पात्राणि नव्यसौराष्ट्रजानि वा। पत्रावल्यः पवित्राः स्युर्विप्राणां श्राद्धभोजने ॥११५ कांस्यखर्परशुक्राश्ममृत्काष्ठफललोहजः। नाऽऽचामेद्वकृतैः पापैः श्राद्ध वै चर्मवारिणा ॥११६ औदुम्बरेण पात्रेण कुर्यादाचमनक्रियाम् । तारताम्रसुवर्णाशैमिश्रधातुसमुद्भवैः ।।११७ कांस्पपात्राच्च्युतं वारि माने च देवतार्चने। श्वानमूत्रसमं तोयं पुनः स्नानेन शुध्यति ।।११८ नीवारा माषमुद्गाश्च गोधूमाः शालयस्तथा । यवाश्च चणकाश्चैव श्राद्ध भक्ष्यास्तथा तिलाः ॥११६ कदलीकन्दफलकं धात्री बिल्वी च तूलकाः। कारकद्रोणपुष्पी च तण्डुली चक्रवर्तिका ॥१२० उपोदकी चर्मफलं कोशातक्याः फलं शमी । जीवन्ती तुण्डिकाऽम्लीका कालशाकस्तथाऽऽर्द्रकम् ॥१२१ उर्वारुक्षीरिणीपीलुद्राक्षाम्रकदलीफलम् । बीजपूरं कलिम्बुनि चर्भदं जानि चिर्भटम् () ॥१२२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy