________________
प्रजापतिस्मृतिः । अगस्त्यं भृङ्गिराजं च तुलसी शतपत्रिका । तिलं च तिलपुष्पं च षडेते पितृवल्लभाः॥१०१ त्रिगुणं सूत्रमादाद्यात्प्रतिपिण्डं नवोद्गतम् । सामगानां तु संलग्नं सर्वेषामेकतन्तुना ॥१०२ धूपं (पो) गुग्गुलुना कार्य(यो) दीपस्तैलघृतेन तु । तुलसीशतपत्राभ्यां पूजनं पितृवल्लभम् ॥१ ३ चम्पको दमनः कुन्दकल्स(र)वीरोऽथ केतक । जातिदर्शनमात्रेण निराशा यान्ति पूर्वजाः॥ ४ अनन्तर्गभिणं साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं सर्वत्र पवित्रं सर्वकर्मसु ॥१०५ वासश्चतुर्विधं प्रोक्तं त्वक्सूत्रं कृमिरोमजम् । उत्तरोत्तरतः श्रेष्ठं प्रक्षाल्यं श्राद्धकर्मणि ॥१०६ धौतं सप्ताष्टहस्तैः स्यादुत्तरीयं तदर्धकम् । वाससी सर्वदाचा (धा)ये दग्धरूा (क्षा)वर्जिते ॥१०७ त्यजेत्पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम् । न त्यजेज्जाह्नवीतोयं तुलसीदलपङ्कजम् ॥१०८ गोमयेनोपलिप्ता भूः पवित्रा सर्वकर्मसु । गोमूत्रेणोक्षिता तीर्थे विष्णुपादाम्बुसेविता ॥१०६ पात्राण्याणि ख(खा)ड्गानि हेमरूप्यमृदामपि । उ(औदुम्बराणि प(पा)र्णानि देवत्वे(क)त्योद्भवानि च ॥११० हेमरूप्यमये पात्रे पिण्डत्रयं विनिक्षिपेत् । शोल्वे कास्ये खाड्गपागे न च मृण्मयकाष्ठजे ॥१११