________________
श्राद्धकृनियमनिरूपणम् ।
१६७३.
अथ श्राद्ध नियमानाहदन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । दानं प्रतिग्रहो होमः श्राद्धभुगष्ट वर्जयेत् ॥१२ श्राद्ध निमन्त्रितो विप्रो वर्जयेत्स्त्रीनिषेवणम् । पूर्वद्युश्च परेधुश्च वर्जयेद्भोजनद्वयम् ।।६३ नीचसंभाषणं याज्यं दिवानिद्रां प्रतिग्रहम् । क्षौममुष्णोदकैः स्नानं वर्जयेच्छ्राद्धकद् ध्रुवम् ।।१४ न च सीमान्तरं गच्छन्न श्मशानं जिनालयम् ।
श्राद्धकृत्सर्वदा पश्येन्नोदक्याः (क्यां) श्वपचं शवम् ॥६५ श्रीखण्डं दर्भसूत्रं यवतिलतुलसीशतपवित्रा(शातपत्रं च) कर्ता धूपं(पो)दीपोदपात्रं कुसुम्भ(म)फलजत्यं(ल) पत्रभूम्भोम(म्यास)नानि । श्रीशः शाल्वे च पाये द्विजमधुसकृदाच्छिन्नहेमापात्राण्यन्नंश्राद्धोपहारः सुतगृहगृहणीशुभवासांसि कालः ।।६६
श्रीखण्डमर्चयेच्छ्ष्ठं सकर्पूरं सकेसरम् । पूर्वजानां तु देवानां नान्यन्मलयजादिकम् ।।१७ मन्त्रपूता हरिद्वर्णाः प्रातर्विप्रसमुद्धृताः। गोकर्णमात्रा दर्भाः स्युः पवित्रा.पुण्यभूमिजाः ॥६८ शुक्लः कृष्णः कृष्णतरश्चतुर्थो जतिलस्तिलः । उत्तरोत्तरतः श्राद्ध पितृणां तृप्तिकारकाः ।। तुलस्यः सर्वदेवानां समञ्जयः शुभावहाः । पूर्वजानां यथा प्राप्ता सैकोद्दिष्टे विमञ्जरी ॥१००